कृदन्तरूपाणि - त्रंस् - त्रसिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रंसनम्
अनीयर्
त्रंसनीयः - त्रंसनीया
ण्वुल्
त्रंसकः - त्रंसिका
तुमुँन्
त्रंसयितुम् / त्रंसितुम्
तव्य
त्रंसयितव्यः / त्रंसितव्यः - त्रंसयितव्या / त्रंसितव्या
तृच्
त्रंसयिता / त्रंसिता - त्रंसयित्री / त्रंसित्री
क्त्वा
त्रंसयित्वा / त्रंसित्वा
क्तवतुँ
त्रंसितवान् - त्रंसितवती
क्त
त्रंसितः - त्रंसिता
शतृँ
त्रंसयन् / त्रंसन् - त्रंसयन्ती / त्रंसन्ती
शानच्
त्रंसयमानः / त्रंसमानः - त्रंसयमाना / त्रंसमाना
यत्
त्रंस्यः - त्रंस्या
ण्यत्
त्रंस्यः - त्रंस्या
अच्
त्रंसः - त्रंसा
घञ्
त्रंसः
त्रंसा
युच्
त्रंसना


सनादि प्रत्ययाः

उपसर्गाः