कृदन्तरूपाणि - तृद् - उँतृदिँर् हिंसानादरयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्दनम्
अनीयर्
तर्दनीयः - तर्दनीया
ण्वुल्
तर्दकः - तर्दिका
तुमुँन्
तर्दितुम्
तव्य
तर्दितव्यः - तर्दितव्या
तृच्
तर्दिता - तर्दित्री
क्त्वा
तर्दित्वा / तृत्त्वा
क्तवतुँ
तृण्णवान् - तृण्णवती
क्त
तृण्णः - तृण्णा
शतृँ
तृन्दन् - तृन्दती
शानच्
तृन्दानः - तृन्दाना
क्यप्
तृद्यः - तृद्या
घञ्
तर्दः
तृदः - तृदा
क्तिन्
तृत्तिः


सनादि प्रत्ययाः

उपसर्गाः