कृदन्तरूपाणि - तीर - तीर कर्मसमाप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तीरणम्
अनीयर्
तीरणीयः - तीरणीया
ण्वुल्
तीरकः - तीरिका
तुमुँन्
तीरयितुम्
तव्य
तीरयितव्यः - तीरयितव्या
तृच्
तीरयिता - तीरयित्री
क्त्वा
तीरयित्वा
क्तवतुँ
तीरितवान् - तीरितवती
क्त
तीरितः - तीरिता
शतृँ
तीरयन् - तीरयन्ती
शानच्
तीरयमाणः - तीरयमाणा
यत्
तीर्यः - तीर्या
अच्
तीरः - तीरा
युच्
तीरणा


सनादि प्रत्ययाः

उपसर्गाः