कृदन्तरूपाणि - तिल् + सन् - तिलँ स्नेहने स्नेहे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितिलिषणम् / तितेलिषणम्
अनीयर्
तितिलिषणीयः / तितेलिषणीयः - तितिलिषणीया / तितेलिषणीया
ण्वुल्
तितिलिषकः / तितेलिषकः - तितिलिषिका / तितेलिषिका
तुमुँन्
तितिलिषितुम् / तितेलिषितुम्
तव्य
तितिलिषितव्यः / तितेलिषितव्यः - तितिलिषितव्या / तितेलिषितव्या
तृच्
तितिलिषिता / तितेलिषिता - तितिलिषित्री / तितेलिषित्री
क्त्वा
तितिलिषित्वा / तितेलिषित्वा
क्तवतुँ
तितिलिषितवान् / तितेलिषितवान् - तितिलिषितवती / तितेलिषितवती
क्त
तितिलिषितः / तितेलिषितः - तितिलिषिता / तितेलिषिता
शतृँ
तितिलिषन् / तितेलिषन् - तितिलिषन्ती / तितेलिषन्ती
यत्
तितिलिष्यः / तितेलिष्यः - तितिलिष्या / तितेलिष्या
अच्
तितिलिषः / तितेलिषः - तितिलिषा - तितेलिषा
घञ्
तितिलिषः / तितेलिषः
तितिलिषा / तितेलिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः