कृदन्तरूपाणि - तिक् + यङ् + सन् + णिच् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तेतिक्येषणम्
अनीयर्
तेतिक्येषणीयः - तेतिक्येषणीया
ण्वुल्
तेतिक्येषकः - तेतिक्येषिका
तुमुँन्
तेतिक्येषयितुम्
तव्य
तेतिक्येषयितव्यः - तेतिक्येषयितव्या
तृच्
तेतिक्येषयिता - तेतिक्येषयित्री
क्त्वा
तेतिक्येषयित्वा
क्तवतुँ
तेतिक्येषितवान् - तेतिक्येषितवती
क्त
तेतिक्येषितः - तेतिक्येषिता
शतृँ
तेतिक्येषयन् - तेतिक्येषयन्ती
शानच्
तेतिक्येषयमाणः - तेतिक्येषयमाणा
यत्
तेतिक्येष्यः - तेतिक्येष्या
अच्
तेतिक्येषः - तेतिक्येषा
घञ्
तेतिक्येषः
तेतिक्येषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः