कृदन्तरूपाणि - तड् + सन् - तडँ आघाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तिताडयिषणम्
अनीयर्
तिताडयिषणीयः - तिताडयिषणीया
ण्वुल्
तिताडयिषकः - तिताडयिषिका
तुमुँन्
तिताडयिषितुम्
तव्य
तिताडयिषितव्यः - तिताडयिषितव्या
तृच्
तिताडयिषिता - तिताडयिषित्री
क्त्वा
तिताडयिषित्वा
क्तवतुँ
तिताडयिषितवान् - तिताडयिषितवती
क्त
तिताडयिषितः - तिताडयिषिता
शतृँ
तिताडयिषन् - तिताडयिषन्ती
शानच्
तिताडयिषमाणः - तिताडयिषमाणा
यत्
तिताडयिष्यः - तिताडयिष्या
अच्
तिताडयिषः - तिताडयिषा
घञ्
तिताडयिषः
तिताडयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः