कृदन्तरूपाणि - तट् + यङ्लुक् + णिच् + सन् + णिच् - तटँ उच्छ्राये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ताताटयिषणम्
अनीयर्
ताताटयिषणीयः - ताताटयिषणीया
ण्वुल्
ताताटयिषकः - ताताटयिषिका
तुमुँन्
ताताटयिषयितुम्
तव्य
ताताटयिषयितव्यः - ताताटयिषयितव्या
तृच्
ताताटयिषयिता - ताताटयिषयित्री
क्त्वा
ताताटयिषयित्वा
क्तवतुँ
ताताटयिषितवान् - ताताटयिषितवती
क्त
ताताटयिषितः - ताताटयिषिता
शतृँ
ताताटयिषयन् - ताताटयिषयन्ती
शानच्
ताताटयिषयमाणः - ताताटयिषयमाणा
यत्
ताताटयिष्यः - ताताटयिष्या
अच्
ताताटयिषः - ताताटयिषा
घञ्
ताताटयिषः
ताताटयिषा


सनादि प्रत्ययाः

उपसर्गाः