कृदन्तरूपाणि - तंस् + णिच्+सन् - तसिँ अलङ्कारे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितंसयिषणम्
अनीयर्
तितंसयिषणीयः - तितंसयिषणीया
ण्वुल्
तितंसयिषकः - तितंसयिषिका
तुमुँन्
तितंसयिषितुम्
तव्य
तितंसयिषितव्यः - तितंसयिषितव्या
तृच्
तितंसयिषिता - तितंसयिषित्री
क्त्वा
तितंसयिषित्वा
क्तवतुँ
तितंसयिषितवान् - तितंसयिषितवती
क्त
तितंसयिषितः - तितंसयिषिता
शतृँ
तितंसयिषन् - तितंसयिषन्ती
शानच्
तितंसयिषमाणः - तितंसयिषमाणा
यत्
तितंसयिष्यः - तितंसयिष्या
अच्
तितंसयिषः - तितंसयिषा
घञ्
तितंसयिषः
तितंसयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः