कृदन्तरूपाणि - ढौक् + णिच्+सन् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
डुढौकयिषणम्
अनीयर्
डुढौकयिषणीयः - डुढौकयिषणीया
ण्वुल्
डुढौकयिषकः - डुढौकयिषिका
तुमुँन्
डुढौकयिषितुम्
तव्य
डुढौकयिषितव्यः - डुढौकयिषितव्या
तृच्
डुढौकयिषिता - डुढौकयिषित्री
क्त्वा
डुढौकयिषित्वा
क्तवतुँ
डुढौकयिषितवान् - डुढौकयिषितवती
क्त
डुढौकयिषितः - डुढौकयिषिता
शतृँ
डुढौकयिषन् - डुढौकयिषन्ती
शानच्
डुढौकयिषमाणः - डुढौकयिषमाणा
यत्
डुढौकयिष्यः - डुढौकयिष्या
अच्
डुढौकयिषः - डुढौकयिषा
घञ्
डुढौकयिषः
डुढौकयिषा


सनादि प्रत्ययाः

उपसर्गाः