कृदन्तरूपाणि - झॄ + सन् - झॄ वयोहानौ इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिझरीषणम् / जिझरिषणम् / जिझीर्षणम्
अनीयर्
जिझरीषणीयः / जिझरिषणीयः / जिझीर्षणीयः - जिझरीषणीया / जिझरिषणीया / जिझीर्षणीया
ण्वुल्
जिझरीषकः / जिझरिषकः / जिझीर्षकः - जिझरीषिका / जिझरिषिका / जिझीर्षिका
तुमुँन्
जिझरीषितुम् / जिझरिषितुम् / जिझीर्षितुम्
तव्य
जिझरीषितव्यः / जिझरिषितव्यः / जिझीर्षितव्यः - जिझरीषितव्या / जिझरिषितव्या / जिझीर्षितव्या
तृच्
जिझरीषिता / जिझरिषिता / जिझीर्षिता - जिझरीषित्री / जिझरिषित्री / जिझीर्षित्री
क्त्वा
जिझरीषित्वा / जिझरिषित्वा / जिझीर्षित्वा
क्तवतुँ
जिझरीषितवान् / जिझरिषितवान् / जिझीर्षितवान् - जिझरीषितवती / जिझरिषितवती / जिझीर्षितवती
क्त
जिझरीषितः / जिझरिषितः / जिझीर्षितः - जिझरीषिता / जिझरिषिता / जिझीर्षिता
शतृँ
जिझरीषन् / जिझरिषन् / जिझीर्षन् - जिझरीषन्ती / जिझरिषन्ती / जिझीर्षन्ती
यत्
जिझरीष्यः / जिझरिष्यः / जिझीर्ष्यः - जिझरीष्या / जिझरिष्या / जिझीर्ष्या
अच्
जिझरीषः / जिझरिषः / जिझीर्षः - जिझरीषा - जिझरिषा - जिझीर्षा
घञ्
जिझरीषः / जिझरिषः / जिझीर्षः
जिझरीषा / जिझरिषा / जिझीर्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः