कृदन्तरूपाणि - झट् - झटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
झटनम्
अनीयर्
झटनीयः - झटनीया
ण्वुल्
झाटकः - झाटिका
तुमुँन्
झटितुम्
तव्य
झटितव्यः - झटितव्या
तृच्
झटिता - झटित्री
क्त्वा
झटित्वा
क्तवतुँ
झटितवान् - झटितवती
क्त
झटितः - झटिता
शतृँ
झटन् - झटन्ती
ण्यत्
झाट्यः - झाट्या
अच्
झटः - झटा
घञ्
झाटः
क्तिन्
झट्टिः


सनादि प्रत्ययाः

उपसर्गाः