कृदन्तरूपाणि - ज्रि + णिच्+सन् - ज्रि अभिभवे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिज्राययिषणम्
अनीयर्
जिज्राययिषणीयः - जिज्राययिषणीया
ण्वुल्
जिज्राययिषकः - जिज्राययिषिका
तुमुँन्
जिज्राययिषितुम्
तव्य
जिज्राययिषितव्यः - जिज्राययिषितव्या
तृच्
जिज्राययिषिता - जिज्राययिषित्री
क्त्वा
जिज्राययिषित्वा
क्तवतुँ
जिज्राययिषितवान् - जिज्राययिषितवती
क्त
जिज्राययिषितः - जिज्राययिषिता
शतृँ
जिज्राययिषन् - जिज्राययिषन्ती
शानच्
जिज्राययिषमाणः - जिज्राययिषमाणा
यत्
जिज्राययिष्यः - जिज्राययिष्या
अच्
जिज्राययिषः - जिज्राययिषा
घञ्
जिज्राययिषः
जिज्राययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः