कृदन्तरूपाणि - जुष् - जुषँ परितर्कने परितर्पण इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोषणम्
अनीयर्
जोषणीयः - जोषणीया
ण्वुल्
जोषकः - जोषिका
तुमुँन्
जोषयितुम् / जोषितुम्
तव्य
जोषयितव्यः / जोषितव्यः - जोषयितव्या / जोषितव्या
तृच्
जोषयिता / जोषिता - जोषयित्री / जोषित्री
क्त्वा
जोषयित्वा / जुषित्वा / जोषित्वा
क्तवतुँ
जोषितवान् / जुषितवान् - जोषितवती / जुषितवती
क्त
जोषितः / जुषितः - जोषिता / जुषिता
शतृँ
जोषयन् / जोषन् - जोषयन्ती / जोषन्ती
शानच्
जोषयमाणः / जोषमाणः - जोषयमाणा / जोषमाणा
यत्
जोष्यः - जोष्या
ण्यत्
जोष्यः - जोष्या
अच्
जोषः - जोषा
घञ्
जोषः
जुषः - जुषा
क्तिन्
जुष्टिः
युच्
जोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः