कृदन्तरूपाणि - जागृ + णिच्+सन् - जागृ निद्राक्षये - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिजागरयिषणम्
अनीयर्
जिजागरयिषणीयः - जिजागरयिषणीया
ण्वुल्
जिजागरयिषकः - जिजागरयिषिका
तुमुँन्
जिजागरयिषितुम्
तव्य
जिजागरयिषितव्यः - जिजागरयिषितव्या
तृच्
जिजागरयिषिता - जिजागरयिषित्री
क्त्वा
जिजागरयिषित्वा
क्तवतुँ
जिजागरयिषितवान् - जिजागरयिषितवती
क्त
जिजागरयिषितः - जिजागरयिषिता
शतृँ
जिजागरयिषत् / जिजागरयिषद् - जिजागरयिषन्ती
शानच्
जिजागरयिषमाणः - जिजागरयिषमाणा
यत्
जिजागरयिष्यः - जिजागरयिष्या
अच्
जिजागरयिषः - जिजागरयिषा
घञ्
जिजागरयिषः
जिजागरयिषा


सनादि प्रत्ययाः

उपसर्गाः