कृदन्तरूपाणि - जस् - जसुँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जासनम् / जसनम्
अनीयर्
जासनीयः / जसनीयः - जासनीया / जसनीया
ण्वुल्
जासकः - जासिका
तुमुँन्
जासयितुम् / जसितुम्
तव्य
जासयितव्यः / जसितव्यः - जासयितव्या / जसितव्या
तृच्
जासयिता / जसिता - जासयित्री / जसित्री
क्त्वा
जासयित्वा / जसित्वा / जस्त्वा
क्तवतुँ
जासितवान् / जस्तवान् - जासितवती / जस्तवती
क्त
जासितः / जस्तः - जासिता / जस्ता
शतृँ
जासयन् / जसन् - जासयन्ती / जसन्ती
शानच्
जासयमानः / जसमानः - जासयमाना / जसमाना
यत्
जास्यः - जास्या
ण्यत्
जास्यः - जास्या
अच्
जासः / जसः - जासा / जसा
घञ्
जासः
क्तिन्
जस्तिः
युच्
जासना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः