कृदन्तरूपाणि - जज् - जजँ युद्धे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जजनम्
अनीयर्
जजनीयः - जजनीया
ण्वुल्
जाजकः - जाजिका
तुमुँन्
जजितुम्
तव्य
जजितव्यः - जजितव्या
तृच्
जजिता - जजित्री
क्त्वा
जजित्वा
क्तवतुँ
जजितवान् - जजितवती
क्त
जजितः - जजिता
शतृँ
जजन् - जजन्ती
ण्यत्
जाज्यः - जाज्या
अच्
जजः - जजा
घञ्
जाजः
क्तिन्
जक्तिः


सनादि प्रत्ययाः

उपसर्गाः