कृदन्तरूपाणि - छिद्र - छिद्र कर्णभेदने करणभेदन इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छिद्रणम्
अनीयर्
छिद्रणीयः - छिद्रणीया
ण्वुल्
छिद्रकः - छिद्रिका
तुमुँन्
छिद्रयितुम् / छिद्रितुम्
तव्य
छिद्रयितव्यः / छिद्रितव्यः - छिद्रयितव्या / छिद्रितव्या
तृच्
छिद्रयिता / छिद्रिता - छिद्रयित्री / छिद्रित्री
क्त्वा
छिद्रयित्वा / छिद्रित्वा
क्तवतुँ
छिद्रितवान् - छिद्रितवती
क्त
छिद्रितः - छिद्रिता
शतृँ
छिद्रयन् / छिद्रन् - छिद्रयन्ती / छिद्रन्ती
शानच्
छिद्रयमाणः / छिद्रमाणः - छिद्रयमाणा / छिद्रमाणा
यत्
छिद्र्यः - छिद्र्या
अच्
छिद्रः - छिद्रा
घञ्
छिद्रः
क्तिन्
छिद्र्तिः
युच्
छिद्रणा


सनादि प्रत्ययाः

उपसर्गाः