कृदन्तरूपाणि - छष् + णिच्+सन् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिच्छाषयिषणम्
अनीयर्
चिच्छाषयिषणीयः - चिच्छाषयिषणीया
ण्वुल्
चिच्छाषयिषकः - चिच्छाषयिषिका
तुमुँन्
चिच्छाषयिषितुम्
तव्य
चिच्छाषयिषितव्यः - चिच्छाषयिषितव्या
तृच्
चिच्छाषयिषिता - चिच्छाषयिषित्री
क्त्वा
चिच्छाषयिषित्वा
क्तवतुँ
चिच्छाषयिषितवान् - चिच्छाषयिषितवती
क्त
चिच्छाषयिषितः - चिच्छाषयिषिता
शतृँ
चिच्छाषयिषन् - चिच्छाषयिषन्ती
शानच्
चिच्छाषयिषमाणः - चिच्छाषयिषमाणा
यत्
चिच्छाषयिष्यः - चिच्छाषयिष्या
अच्
चिच्छाषयिषः - चिच्छाषयिषा
घञ्
चिच्छाषयिषः
चिच्छाषयिषा


सनादि प्रत्ययाः

उपसर्गाः