कृदन्तरूपाणि - छद - छद अपवारणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छदनम्
अनीयर्
छदनीयः - छदनीया
ण्वुल्
छदकः - छदिका
तुमुँन्
छदयितुम्
तव्य
छदयितव्यः - छदयितव्या
तृच्
छदयिता - छदयित्री
क्त्वा
छदयित्वा
क्तवतुँ
छदितवान् - छदितवती
क्त
छदितः - छदिता
शतृँ
छदयन् - छदयन्ती
शानच्
छदयमानः - छदयमाना
यत्
छद्यः - छद्या
अच्
छदः - छदा
युच्
छदना


सनादि प्रत्ययाः

उपसर्गाः