कृदन्तरूपाणि - छद् + सन् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिच्छदयिषणम् / चिच्छादयिषणम्
अनीयर्
चिच्छदयिषणीयः / चिच्छादयिषणीयः - चिच्छदयिषणीया / चिच्छादयिषणीया
ण्वुल्
चिच्छदयिषकः / चिच्छादयिषकः - चिच्छदयिषिका / चिच्छादयिषिका
तुमुँन्
चिच्छदयिषितुम् / चिच्छादयिषितुम्
तव्य
चिच्छदयिषितव्यः / चिच्छादयिषितव्यः - चिच्छदयिषितव्या / चिच्छादयिषितव्या
तृच्
चिच्छदयिषिता / चिच्छादयिषिता - चिच्छदयिषित्री / चिच्छादयिषित्री
क्त्वा
चिच्छदयिषित्वा / चिच्छादयिषित्वा
क्तवतुँ
चिच्छदयिषितवान् / चिच्छादयिषितवान् - चिच्छदयिषितवती / चिच्छादयिषितवती
क्त
चिच्छदयिषितः / चिच्छादयिषितः - चिच्छदयिषिता / चिच्छादयिषिता
शतृँ
चिच्छदयिषन् / चिच्छादयिषन् - चिच्छदयिषन्ती / चिच्छादयिषन्ती
शानच्
चिच्छदयिषमाणः / चिच्छादयिषमाणः - चिच्छदयिषमाणा / चिच्छादयिषमाणा
यत्
चिच्छदयिष्यः / चिच्छादयिष्यः - चिच्छदयिष्या / चिच्छादयिष्या
अच्
चिच्छदयिषः / चिच्छादयिषः - चिच्छदयिषा - चिच्छादयिषा
घञ्
चिच्छदयिषः / चिच्छादयिषः
चिच्छदयिषा / चिच्छादयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः