कृदन्तरूपाणि - चूर् - चूरीँ दाहे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चूरणम्
अनीयर्
चूरणीयः - चूरणीया
ण्वुल्
चूरकः - चूरिका
तुमुँन्
चूरितुम्
तव्य
चूरितव्यः - चूरितव्या
तृच्
चूरिता - चूरित्री
क्त्वा
चूरित्वा
क्तवतुँ
चूर्णवान् - चूर्णवती
क्त
चूर्णः - चूर्णा
शानच्
चूर्यमाणः - चूर्यमाणा
ण्यत्
चूर्यः - चूर्या
घञ्
चूरः
चूरः - चूरा
चूरा


सनादि प्रत्ययाः

उपसर्गाः