कृदन्तरूपाणि - चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुटनम्
अनीयर्
चुटनीयः - चुटनीया
ण्वुल्
चोटकः - चोटिका
तुमुँन्
चुटितुम्
तव्य
चुटितव्यः - चुटितव्या
तृच्
चुटिता - चुटित्री
क्त्वा
चुटित्वा
क्तवतुँ
चुटितवान् - चुटितवती
क्त
चुटितः - चुटिता
शतृँ
चुटन् - चुटन्ती / चुटती
ण्यत्
चोट्यः - चोट्या
घञ्
चोटः
चुटः - चुटा
क्तिन्
चुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः