कृदन्तरूपाणि - चुट् + सन् - चुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचोटयिषणम्
अनीयर्
चुचोटयिषणीयः - चुचोटयिषणीया
ण्वुल्
चुचोटयिषकः - चुचोटयिषिका
तुमुँन्
चुचोटयिषितुम्
तव्य
चुचोटयिषितव्यः - चुचोटयिषितव्या
तृच्
चुचोटयिषिता - चुचोटयिषित्री
क्त्वा
चुचोटयिषित्वा
क्तवतुँ
चुचोटयिषितवान् - चुचोटयिषितवती
क्त
चुचोटयिषितः - चुचोटयिषिता
शतृँ
चुचोटयिषन् - चुचोटयिषन्ती
शानच्
चुचोटयिषमाणः - चुचोटयिषमाणा
यत्
चुचोटयिष्यः - चुचोटयिष्या
अच्
चुचोटयिषः - चुचोटयिषा
घञ्
चुचोटयिषः
चुचोटयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः