कृदन्तरूपाणि - चित्र - चित्र चित्रीकरणे कदाचिद्दर्शने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चित्रणम्
अनीयर्
चित्रणीयः - चित्रणीया
ण्वुल्
चित्रकः - चित्रिका
तुमुँन्
चित्रयितुम् / चित्रितुम्
तव्य
चित्रयितव्यः / चित्रितव्यः - चित्रयितव्या / चित्रितव्या
तृच्
चित्रयिता / चित्रिता - चित्रयित्री / चित्रित्री
क्त्वा
चित्रयित्वा / चित्रित्वा
क्तवतुँ
चित्रितवान् - चित्रितवती
क्त
चित्रितः - चित्रिता
शतृँ
चित्रयन् / चित्रन् - चित्रयन्ती / चित्रन्ती
शानच्
चित्रयमाणः / चित्रमाणः - चित्रयमाणा / चित्रमाणा
यत्
चित्र्यः - चित्र्या
अच्
चित्रः - चित्रा
घञ्
चित्रः
क्तिन्
चित्र्तिः
युच्
चित्रणा


सनादि प्रत्ययाः

उपसर्गाः