कृदन्तरूपाणि - चण्ड् - चडिँ कोपे चण्ड इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चण्डनम्
अनीयर्
चण्डनीयः - चण्डनीया
ण्वुल्
चण्डकः - चण्डिका
तुमुँन्
चण्डयितुम् / चण्डितुम्
तव्य
चण्डयितव्यः / चण्डितव्यः - चण्डयितव्या / चण्डितव्या
तृच्
चण्डयिता / चण्डिता - चण्डयित्री / चण्डित्री
क्त्वा
चण्डयित्वा / चण्डित्वा
क्तवतुँ
चण्डितवान् - चण्डितवती
क्त
चण्डितः - चण्डिता
शतृँ
चण्डयन् / चण्डन् - चण्डयन्ती / चण्डन्ती
शानच्
चण्डयमानः / चण्डमानः - चण्डयमाना / चण्डमाना
यत्
चण्ड्यः - चण्ड्या
ण्यत्
चण्ड्यः - चण्ड्या
अच्
चण्डः - चण्डा
घञ्
चण्डः
चण्डा
युच्
चण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः