कृदन्तरूपाणि - घ्रा + णिच्+सन् - घ्रा गन्धोपादाने घ्राणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिघ्रापयिषणम्
अनीयर्
जिघ्रापयिषणीयः - जिघ्रापयिषणीया
ण्वुल्
जिघ्रापयिषकः - जिघ्रापयिषिका
तुमुँन्
जिघ्रापयिषितुम्
तव्य
जिघ्रापयिषितव्यः - जिघ्रापयिषितव्या
तृच्
जिघ्रापयिषिता - जिघ्रापयिषित्री
क्त्वा
जिघ्रापयिषित्वा
क्तवतुँ
जिघ्रापयिषितवान् - जिघ्रापयिषितवती
क्त
जिघ्रापयिषितः - जिघ्रापयिषिता
शतृँ
जिघ्रापयिषन् - जिघ्रापयिषन्ती
शानच्
जिघ्रापयिषमाणः - जिघ्रापयिषमाणा
यत्
जिघ्रापयिष्यः - जिघ्रापयिष्या
अच्
जिघ्रापयिषः - जिघ्रापयिषा
घञ्
जिघ्रापयिषः
जिघ्रापयिषा


सनादि प्रत्ययाः

उपसर्गाः