कृदन्तरूपाणि - घु - घुङ् शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घवनम्
अनीयर्
घवनीयः - घवनीया
ण्वुल्
घावकः - घाविका
तुमुँन्
घवितुम्
तव्य
घवितव्यः - घवितव्या
तृच्
घविता - घवित्री
क्त्वा
घुत्वा
क्तवतुँ
घुतवान् - घुतवती
क्त
घुतः - घुता
शानच्
घवमानः - घवमाना
यत्
घव्यः - घव्या
ण्यत्
घाव्यः - घाव्या
अच्
घवः - घवा
अप्
घवः
क्तिन्
घुतिः


सनादि प्रत्ययाः

उपसर्गाः