कृदन्तरूपाणि - घण्ट् - घटिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घण्टनम्
अनीयर्
घण्टनीयः - घण्टनीया
ण्वुल्
घण्टकः - घण्टिका
तुमुँन्
घण्टयितुम् / घण्टितुम्
तव्य
घण्टयितव्यः / घण्टितव्यः - घण्टयितव्या / घण्टितव्या
तृच्
घण्टयिता / घण्टिता - घण्टयित्री / घण्टित्री
क्त्वा
घण्टयित्वा / घण्टित्वा
क्तवतुँ
घण्टितवान् - घण्टितवती
क्त
घण्टितः - घण्टिता
शतृँ
घण्टयन् / घण्टन् - घण्टयन्ती / घण्टन्ती
शानच्
घण्टयमानः / घण्टमानः - घण्टयमाना / घण्टमाना
यत्
घण्ट्यः - घण्ट्या
ण्यत्
घण्ट्यः - घण्ट्या
अच्
घण्टः - घण्टा
घञ्
घण्टः
घण्टा
युच्
घण्टना


सनादि प्रत्ययाः

उपसर्गाः