कृदन्तरूपाणि - ग्रस् - ग्रसँ ग्रहणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ग्रासनम् / ग्रसनम्
अनीयर्
ग्रासनीयः / ग्रसनीयः - ग्रासनीया / ग्रसनीया
ण्वुल्
ग्रासकः - ग्रासिका
तुमुँन्
ग्रासयितुम् / ग्रसितुम्
तव्य
ग्रासयितव्यः / ग्रसितव्यः - ग्रासयितव्या / ग्रसितव्या
तृच्
ग्रासयिता / ग्रसिता - ग्रासयित्री / ग्रसित्री
क्त्वा
ग्रासयित्वा / ग्रसित्वा
क्तवतुँ
ग्रासितवान् / ग्रसितवान् - ग्रासितवती / ग्रसितवती
क्त
ग्रासितः / ग्रसितः - ग्रासिता / ग्रसिता
शतृँ
ग्रासयन् / ग्रसन् - ग्रासयन्ती / ग्रसन्ती
शानच्
ग्रासयमानः / ग्रसमानः - ग्रासयमाना / ग्रसमाना
यत्
ग्रास्यः - ग्रास्या
ण्यत्
ग्रास्यः - ग्रास्या
अच्
ग्रासः / ग्रसः - ग्रासा / ग्रसा
घञ्
ग्रासः
क्तिन्
ग्रस्तिः
युच्
ग्रासना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः