कृदन्तरूपाणि - गॄ - गॄ शब्दे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गलनम् / गरणम्
अनीयर्
गलनीयः / गरणीयः - गलनीया / गरणीया
ण्वुल्
गालकः / गारकः - गालिका / गारिका
तुमुँन्
गलीतुम् / गरीतुम् / गलितुम् / गरितुम्
तव्य
गलीतव्यः / गरीतव्यः / गलितव्यः / गरितव्यः - गलीतव्या / गरीतव्या / गलितव्या / गरितव्या
तृच्
गलीता / गरीता / गलिता / गरिता - गलीत्री / गरीत्री / गलित्री / गरित्री
क्त्वा
गीर्त्वा
क्तवतुँ
गीर्णवान् - गीर्णवती
क्त
गीर्णः - गीर्णा
शतृँ
गृणन् - गृणती
ण्यत्
गार्यः - गार्या
अच्
गलः / गरः - गला / गरी
अप्
गलः / गरः
क्तिन्
गीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः