कृदन्तरूपाणि - गृज् - गृजँ शब्दार्थः गजँ मदने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गर्जनम्
अनीयर्
गर्जनीयः - गर्जनीया
ण्वुल्
गर्जकः - गर्जिका
तुमुँन्
गर्जितुम्
तव्य
गर्जितव्यः - गर्जितव्या
तृच्
गर्जिता - गर्जित्री
क्त्वा
गर्जित्वा
क्तवतुँ
गृजितवान् - गृजितवती
क्त
गृजितः - गृजिता
शतृँ
गर्जन् - गर्जन्ती
क्यप्
गृज्यः - गृज्या
घञ्
गर्जः
गृजः - गृजा
क्तिन्
गृक्तिः


सनादि प्रत्ययाः

उपसर्गाः