कृदन्तरूपाणि - गुफ् + सन् - गुफँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगुफिषणम् / जुगोफिषणम्
अनीयर्
जुगुफिषणीयः / जुगोफिषणीयः - जुगुफिषणीया / जुगोफिषणीया
ण्वुल्
जुगुफिषकः / जुगोफिषकः - जुगुफिषिका / जुगोफिषिका
तुमुँन्
जुगुफिषितुम् / जुगोफिषितुम्
तव्य
जुगुफिषितव्यः / जुगोफिषितव्यः - जुगुफिषितव्या / जुगोफिषितव्या
तृच्
जुगुफिषिता / जुगोफिषिता - जुगुफिषित्री / जुगोफिषित्री
क्त्वा
जुगुफिषित्वा / जुगोफिषित्वा
क्तवतुँ
जुगुफिषितवान् / जुगोफिषितवान् - जुगुफिषितवती / जुगोफिषितवती
क्त
जुगुफिषितः / जुगोफिषितः - जुगुफिषिता / जुगोफिषिता
शतृँ
जुगुफिषन् / जुगोफिषन् - जुगुफिषन्ती / जुगोफिषन्ती
यत्
जुगुफिष्यः / जुगोफिष्यः - जुगुफिष्या / जुगोफिष्या
अच्
जुगुफिषः / जुगोफिषः - जुगुफिषा - जुगोफिषा
घञ्
जुगुफिषः / जुगोफिषः
जुगुफिषा / जुगोफिषा


सनादि प्रत्ययाः

उपसर्गाः