कृदन्तरूपाणि - गर्ह् - गर्हँ विनिन्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गर्हणम्
अनीयर्
गर्हणीयः - गर्हणीया
ण्वुल्
गर्हकः - गर्हिका
तुमुँन्
गर्हयितुम् / गर्हितुम्
तव्य
गर्हयितव्यः / गर्हितव्यः - गर्हयितव्या / गर्हितव्या
तृच्
गर्हयिता / गर्हिता - गर्हयित्री / गर्हित्री
क्त्वा
गर्हयित्वा / गर्हित्वा
क्तवतुँ
गर्हितवान् - गर्हितवती
क्त
गर्हितः - गर्हिता
शतृँ
गर्हयन् / गर्हन् - गर्हयन्ती / गर्हन्ती
शानच्
गर्हयमाणः / गर्हमाणः - गर्हयमाणा / गर्हमाणा
यत्
गर्ह्यः - गर्ह्या
ण्यत्
गर्ह्यः - गर्ह्या
अच्
गर्हः - गर्हा
घञ्
गर्हः
गर्हा
युच्
गर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः