कृदन्तरूपाणि - गर्ध् + सन् - गर्धँ अभिकाङ्क्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगर्धयिषणम्
अनीयर्
जिगर्धयिषणीयः - जिगर्धयिषणीया
ण्वुल्
जिगर्धयिषकः - जिगर्धयिषिका
तुमुँन्
जिगर्धयिषितुम्
तव्य
जिगर्धयिषितव्यः - जिगर्धयिषितव्या
तृच्
जिगर्धयिषिता - जिगर्धयिषित्री
क्त्वा
जिगर्धयिषित्वा
क्तवतुँ
जिगर्धयिषितवान् - जिगर्धयिषितवती
क्त
जिगर्धयिषितः - जिगर्धयिषिता
शतृँ
जिगर्धयिषन् - जिगर्धयिषन्ती
शानच्
जिगर्धयिषमाणः - जिगर्धयिषमाणा
यत्
जिगर्धयिष्यः - जिगर्धयिष्या
अच्
जिगर्धयिषः - जिगर्धयिषा
घञ्
जिगर्धयिषः
जिगर्धयिषा


सनादि प्रत्ययाः

उपसर्गाः