कृदन्तरूपाणि - गर्ज् + णिच्+सन् - गर्जँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगर्जयिषणम्
अनीयर्
जिगर्जयिषणीयः - जिगर्जयिषणीया
ण्वुल्
जिगर्जयिषकः - जिगर्जयिषिका
तुमुँन्
जिगर्जयिषितुम्
तव्य
जिगर्जयिषितव्यः - जिगर्जयिषितव्या
तृच्
जिगर्जयिषिता - जिगर्जयिषित्री
क्त्वा
जिगर्जयिषित्वा
क्तवतुँ
जिगर्जयिषितवान् - जिगर्जयिषितवती
क्त
जिगर्जयिषितः - जिगर्जयिषिता
शतृँ
जिगर्जयिषन् - जिगर्जयिषन्ती
शानच्
जिगर्जयिषमाणः - जिगर्जयिषमाणा
यत्
जिगर्जयिष्यः - जिगर्जयिष्या
अच्
जिगर्जयिषः - जिगर्जयिषा
घञ्
जिगर्जयिषः
जिगर्जयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः