कृदन्तरूपाणि - गञ्ज् - गजिँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गञ्जनम्
अनीयर्
गञ्जनीयः - गञ्जनीया
ण्वुल्
गञ्जकः - गञ्जिका
तुमुँन्
गञ्जितुम्
तव्य
गञ्जितव्यः - गञ्जितव्या
तृच्
गञ्जिता - गञ्जित्री
क्त्वा
गञ्जित्वा
क्तवतुँ
गञ्जितवान् - गञ्जितवती
क्त
गञ्जितः - गञ्जिता
शतृँ
गञ्जन् - गञ्जन्ती
ण्यत्
गञ्ज्यः - गञ्ज्या
अच्
गञ्जः - गञ्जा
घञ्
गञ्जः
गञ्जा


सनादि प्रत्ययाः

उपसर्गाः