कृदन्तरूपाणि - खोट + णिच्+सन् - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुखोटयिषणम्
अनीयर्
चुखोटयिषणीयः - चुखोटयिषणीया
ण्वुल्
चुखोटयिषकः - चुखोटयिषिका
तुमुँन्
चुखोटयिषितुम्
तव्य
चुखोटयिषितव्यः - चुखोटयिषितव्या
तृच्
चुखोटयिषिता - चुखोटयिषित्री
क्त्वा
चुखोटयिषित्वा
क्तवतुँ
चुखोटयिषितवान् - चुखोटयिषितवती
क्त
चुखोटयिषितः - चुखोटयिषिता
शतृँ
चुखोटयिषन् - चुखोटयिषन्ती
शानच्
चुखोटयिषमाणः - चुखोटयिषमाणा
यत्
चुखोटयिष्यः - चुखोटयिष्या
अच्
चुखोटयिषः - चुखोटयिषा
घञ्
चुखोटयिषः
चुखोटयिषा


सनादि प्रत्ययाः

उपसर्गाः