कृदन्तरूपाणि - खेव् - खेवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खेवनम्
अनीयर्
खेवनीयः - खेवनीया
ण्वुल्
खेवकः - खेविका
तुमुँन्
खेवितुम्
तव्य
खेवितव्यः - खेवितव्या
तृच्
खेविता - खेवित्री
क्त्वा
खेवित्वा
क्तवतुँ
खेवितवान् - खेवितवती
क्त
खेवितः - खेविता
शानच्
खेवमानः - खेवमाना
ण्यत्
खेव्यः - खेव्या
अच्
खेवः - खेवा
घञ्
खेवः
खेवा


सनादि प्रत्ययाः

उपसर्गाः