कृदन्तरूपाणि - खुण्ड् - खुडिँ खण्डने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खुण्डनम्
अनीयर्
खुण्डनीयः - खुण्डनीया
ण्वुल्
खुण्डकः - खुण्डिका
तुमुँन्
खुण्डयितुम् / खुण्डितुम्
तव्य
खुण्डयितव्यः / खुण्डितव्यः - खुण्डयितव्या / खुण्डितव्या
तृच्
खुण्डयिता / खुण्डिता - खुण्डयित्री / खुण्डित्री
क्त्वा
खुण्डयित्वा / खुण्डित्वा
क्तवतुँ
खुण्डितवान् - खुण्डितवती
क्त
खुण्डितः - खुण्डिता
शतृँ
खुण्डयन् / खुण्डन् - खुण्डयन्ती / खुण्डन्ती
शानच्
खुण्डयमानः / खुण्डमानः - खुण्डयमाना / खुण्डमाना
यत्
खुण्ड्यः - खुण्ड्या
ण्यत्
खुण्ड्यः - खुण्ड्या
अच्
खुण्डः - खुण्डा
घञ्
खुण्डः
खुण्डः - खुण्डा
खुण्डा
युच्
खुण्डना


सनादि प्रत्ययाः

उपसर्गाः