कृदन्तरूपाणि - खिद् - खिदँ परिघाते परिघातने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खेदनम्
अनीयर्
खेदनीयः - खेदनीया
ण्वुल्
खेदकः - खेदिका
तुमुँन्
खेत्तुम्
तव्य
खेत्तव्यः - खेत्तव्या
तृच्
खेत्ता - खेत्त्री
क्त्वा
खित्त्वा
क्तवतुँ
खिन्नवान् - खिन्नवती
क्त
खिन्नः - खिन्ना
शतृँ
खिन्दन् - खिन्दन्ती / खिन्दती
ण्यत्
खेद्यः - खेद्या
घञ्
खेदः
खिदः - खिदा
अङ्
खिदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः