कृदन्तरूपाणि - खष् + यङ् + णिच् + सन् + णिच् - खषँ हिंसार्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाखष्ययिषणम्
अनीयर्
चाखष्ययिषणीयः - चाखष्ययिषणीया
ण्वुल्
चाखष्ययिषकः - चाखष्ययिषिका
तुमुँन्
चाखष्ययिषयितुम्
तव्य
चाखष्ययिषयितव्यः - चाखष्ययिषयितव्या
तृच्
चाखष्ययिषयिता - चाखष्ययिषयित्री
क्त्वा
चाखष्ययिषयित्वा
क्तवतुँ
चाखष्ययिषितवान् - चाखष्ययिषितवती
क्त
चाखष्ययिषितः - चाखष्ययिषिता
शतृँ
चाखष्ययिषयन् - चाखष्ययिषयन्ती
शानच्
चाखष्ययिषयमाणः - चाखष्ययिषयमाणा
यत्
चाखष्ययिष्यः - चाखष्ययिष्या
अच्
चाखष्ययिषः - चाखष्ययिषा
घञ्
चाखष्ययिषः
चाखष्ययिषा


सनादि प्रत्ययाः

उपसर्गाः