कृदन्तरूपाणि - खव् + णिच्+सन् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिखावयिषणम्
अनीयर्
चिखावयिषणीयः - चिखावयिषणीया
ण्वुल्
चिखावयिषकः - चिखावयिषिका
तुमुँन्
चिखावयिषितुम्
तव्य
चिखावयिषितव्यः - चिखावयिषितव्या
तृच्
चिखावयिषिता - चिखावयिषित्री
क्त्वा
चिखावयिषित्वा
क्तवतुँ
चिखावयिषितवान् - चिखावयिषितवती
क्त
चिखावयिषितः - चिखावयिषिता
शतृँ
चिखावयिषन् - चिखावयिषन्ती
शानच्
चिखावयिषमाणः - चिखावयिषमाणा
यत्
चिखावयिष्यः - चिखावयिष्या
अच्
चिखावयिषः - चिखावयिषा
घञ्
चिखावयिषः
चिखावयिषा


सनादि प्रत्ययाः

उपसर्गाः