कृदन्तरूपाणि - खद् + णिच्+सन् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिखादयिषणम्
अनीयर्
चिखादयिषणीयः - चिखादयिषणीया
ण्वुल्
चिखादयिषकः - चिखादयिषिका
तुमुँन्
चिखादयिषितुम्
तव्य
चिखादयिषितव्यः - चिखादयिषितव्या
तृच्
चिखादयिषिता - चिखादयिषित्री
क्त्वा
चिखादयिषित्वा
क्तवतुँ
चिखादयिषितवान् - चिखादयिषितवती
क्त
चिखादयिषितः - चिखादयिषिता
शतृँ
चिखादयिषन् - चिखादयिषन्ती
शानच्
चिखादयिषमाणः - चिखादयिषमाणा
यत्
चिखादयिष्यः - चिखादयिष्या
अच्
चिखादयिषः - चिखादयिषा
घञ्
चिखादयिषः
चिखादयिषा


सनादि प्रत्ययाः

उपसर्गाः