कृदन्तरूपाणि - क्षोट + सन् - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्षोटयिषणम्
अनीयर्
चुक्षोटयिषणीयः - चुक्षोटयिषणीया
ण्वुल्
चुक्षोटयिषकः - चुक्षोटयिषिका
तुमुँन्
चुक्षोटयिषितुम्
तव्य
चुक्षोटयिषितव्यः - चुक्षोटयिषितव्या
तृच्
चुक्षोटयिषिता - चुक्षोटयिषित्री
क्त्वा
चुक्षोटयिषित्वा
क्तवतुँ
चुक्षोटयिषितवान् - चुक्षोटयिषितवती
क्त
चुक्षोटयिषितः - चुक्षोटयिषिता
शतृँ
चुक्षोटयिषन् - चुक्षोटयिषन्ती
शानच्
चुक्षोटयिषमाणः - चुक्षोटयिषमाणा
यत्
चुक्षोटयिष्यः - चुक्षोटयिष्या
अच्
चुक्षोटयिषः - चुक्षोटयिषा
घञ्
चुक्षोटयिषः
चुक्षोटयिषा


सनादि प्रत्ययाः

उपसर्गाः