कृदन्तरूपाणि - क्षुभ् - क्षुभँ सञ्चलने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षोभणम्
अनीयर्
क्षोभणीयः - क्षोभणीया
ण्वुल्
क्षोभकः - क्षोभिका
तुमुँन्
क्षोभितुम्
तव्य
क्षोभितव्यः - क्षोभितव्या
तृच्
क्षोभिता - क्षोभित्री
क्त्वा
क्षुभित्वा / क्षोभित्वा
क्तवतुँ
क्षुब्धवान् / क्षुभितवान् - क्षुब्धवती / क्षुभितवती
क्त
क्षुब्धः / क्षुभितः - क्षुब्धा / क्षुभिता
शतृँ
क्षुभ्णन् - क्षुभ्णती
ण्यत्
क्षोभ्यः - क्षोभ्या
घञ्
क्षोभः
क्षुभः - क्षुभा
क्तिन्
क्षुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः