कृदन्तरूपाणि - क्षम् + यङ् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चङ्क्षमणम् / चंक्षमणम्
अनीयर्
चङ्क्षमणीयः / चंक्षमणीयः - चङ्क्षमणीया / चंक्षमणीया
ण्वुल्
चङ्क्षमकः / चंक्षमकः - चङ्क्षमिका / चंक्षमिका
तुमुँन्
चङ्क्षमितुम् / चंक्षमितुम्
तव्य
चङ्क्षमितव्यः / चंक्षमितव्यः - चङ्क्षमितव्या / चंक्षमितव्या
तृच्
चङ्क्षमिता / चंक्षमिता - चङ्क्षमित्री / चंक्षमित्री
क्त्वा
चङ्क्षमित्वा / चंक्षमित्वा
क्तवतुँ
चङ्क्षमितवान् / चंक्षमितवान् - चङ्क्षमितवती / चंक्षमितवती
क्त
चङ्क्षमितः / चंक्षमितः - चङ्क्षमिता / चंक्षमिता
शानच्
चङ्क्षम्यमाणः / चंक्षम्यमाणः - चङ्क्षम्यमाणा / चंक्षम्यमाणा
यत्
चङ्क्षम्यः / चंक्षम्यः - चङ्क्षम्या / चंक्षम्या
घञ्
चङ्क्षमः / चंक्षमः
चङ्क्षमा / चंक्षमा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः