कृदन्तरूपाणि - क्षण् - क्षणुँ हिंसायाम् - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षणनम्
अनीयर्
क्षणनीयः - क्षणनीया
ण्वुल्
क्षाणकः - क्षाणिका
तुमुँन्
क्षणितुम्
तव्य
क्षणितव्यः - क्षणितव्या
तृच्
क्षणिता - क्षणित्री
क्त्वा
क्षणित्वा / क्षत्वा
क्तवतुँ
क्षतवान् - क्षतवती
क्त
क्षतः - क्षता
शतृँ
क्षण्वन् - क्षण्वती
शानच्
क्षण्वानः - क्षण्वाना
ण्यत्
क्षाण्यः - क्षाण्या
अच्
क्षणः - क्षणा
घञ्
क्षाणः
क्तिन्
क्षतिः


सनादि प्रत्ययाः

उपसर्गाः