कृदन्तरूपाणि - क्वण् - क्वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्वणनम्
अनीयर्
क्वणनीयः - क्वणनीया
ण्वुल्
क्वाणकः - क्वाणिका
तुमुँन्
क्वणितुम्
तव्य
क्वणितव्यः - क्वणितव्या
तृच्
क्वणिता - क्वणित्री
क्त्वा
क्वणित्वा
क्तवतुँ
क्वणितवान् - क्वणितवती
क्त
क्वणितः - क्वणिता
शतृँ
क्वणन् - क्वणन्ती
ण्यत्
क्वाण्यः - क्वाण्या
अच्
क्वणः - क्वणा
घञ्
क्वाणः
अप्
क्वणः
क्तिन्
क्वणितिः


सनादि प्रत्ययाः

उपसर्गाः