कृदन्तरूपाणि - क्नू - क्नूञ् शब्दे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्नवनम्
अनीयर्
क्नवनीयः - क्नवनीया
ण्वुल्
क्नावकः - क्नाविका
तुमुँन्
क्नवितुम्
तव्य
क्नवितव्यः - क्नवितव्या
तृच्
क्नविता - क्नवित्री
क्त्वा
क्नूत्वा
क्तवतुँ
क्नूतवान् - क्नूतवती
क्त
क्नूतः - क्नूता
शतृँ
क्नूनन् - क्नूनती
शानच्
क्नूनानः - क्नूनाना
यत्
क्नव्यः - क्नव्या
ण्यत्
क्नाव्यः - क्नाव्या
अच्
क्नवः - क्नवा
अप्
क्नवः
क्तिन्
क्नूतिः


सनादि प्रत्ययाः

उपसर्गाः