कृदन्तरूपाणि - केत + सन् - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकेतयिषणम्
अनीयर्
चिकेतयिषणीयः - चिकेतयिषणीया
ण्वुल्
चिकेतयिषकः - चिकेतयिषिका
तुमुँन्
चिकेतयिषितुम्
तव्य
चिकेतयिषितव्यः - चिकेतयिषितव्या
तृच्
चिकेतयिषिता - चिकेतयिषित्री
क्त्वा
चिकेतयिषित्वा
क्तवतुँ
चिकेतयिषितवान् - चिकेतयिषितवती
क्त
चिकेतयिषितः - चिकेतयिषिता
शतृँ
चिकेतयिषन् - चिकेतयिषन्ती
शानच्
चिकेतयिषमाणः - चिकेतयिषमाणा
यत्
चिकेतयिष्यः - चिकेतयिष्या
अच्
चिकेतयिषः - चिकेतयिषा
घञ्
चिकेतयिषः
चिकेतयिषा


सनादि प्रत्ययाः

उपसर्गाः